आलेखाः

All Articles (17)

Sort by

 

अमृतं मधुरं सम्यक् संस्कृतं हि ततोऽधिकम्।


देवभोग्यमिदं यस्माद् देवभाषेति कथ्यते॥

Comments: 0

 

नहि कदापि भेतव्यं प्रत्यूहाद् विकटादपि !

बुद्धिर्यावन्नृणां स्वस्था प्रत्यवायो न विद्यते!!

 

"महता वेगेन शतश: योजनानि प्रवसामि, प्रवसोऽपि च मम आनन्ददायक: भवतु" इति विचिन्त्य मानवेन कारयानानि निर्मितानि। वातानुकूलिते नितरां च सुखदायके याने उपविश्य इ

Comments: 0

प्रवर्ततां संस्कृतजाह्नवीयम्

डॉ. बनमाली बिश्वालः

वैज्ञानिकी दैवतभारती नः

प्रयुज्यते संगणकेद्य सम्यक्।

देशेस्मदीयेथ च विश्वमध्ये

प्रवर्त्ततां संस्कृतजाह्नवीयम्॥

 

भाषामिमां संस्कृतिसारभूतां

प्रवर्द्धनाय प्रणमामि वाणीम्।

अम्बे ! मदिच्छां चरितार्थयित

Comments: 0

संस्कृत-गीतानि, संस्कृत-नाटकानि, संस्कृत-साहित्यं, चर्चा:,संस्कृत-लेखनं, पठनं, तथा च यद् यद् वयं चिन्तयितुं शक्नुम: तत् तद् अत्र मिलित्वा कर्तुं शक्येत इति एव अस्माकं दृष्टि: अस्ति। सर्वेऽपि अस्य जालपुटस्य माध्यमेन सोत्साहं संस्कृत-संवर्धनाय कार्यरता

Comments: 0

यस्याः प्रभावमतुलं भगवाननन्तो,

ब्रह्माहरश्च नहि वक्तुमलं बलञ्च।

सा चण्डिकाऽखिलजगत्परिपालनाय,

नाशाय चाशुभभयस्य मतिं करोतु॥

 

वस्तुतः कस्यापि राष्ट्रस्य उन्नतौ तच्छिक्षणव्यवस्थैव हेतुभूता भवति। उत्तमशिक्षणव्यवस्था शिक्षितादीक्षिताश्च तत्रत्या नागरिकाः

Comments: 0

वैदिककाले आसीत् या शिक्षणव्यवस्था तदपेक्षया आधुनिकीयं शिक्षणव्यवस्था उत्कृष्टेति वदन्ति अर्वाचीनपण्डिताः किन्तु मिथ्येदम्। यतो हि तस्मिन् काल्रे शिष्याणां गुरुं प्रति अनिर्वचनीया श्रद्धा तथा गुरूणां शिष्यान् प्रति आसीत् अतिशयप्रेम। उभावपि परस्परं सम्

Comments: 0

एषा पत्रिका उत्तरोत्तरं वृद्धिं गच्छेत् इति भगवतः सप्ताचलाधिपतेः श्रीश्रीवेङ्कटनायकस्य पवित्रचरणकमलतले सन्ततं प्रार्थये।

 

 

 

प्रो हरेकृष्णशतपथी, कुलपतिः, राष्ट्रीय संस्कृत विद्यापीठम् मानित विश्वविद्यालयः, तिरुपतिः-

Comments: 0

जाह्नवी पत्रिका न केवलं सामान्यच्छात्राणां कृते परमोपादेया भविष्यति अपितु ये संस्कृतानुरागिणो वर्तन्ते तेषां समेषां कृते अवश्यमेव लाभप्रदो भवितुमर्हतीति मे मति…।

 

 

Prof Brajesha Kumar, Lucknow University

Comments: 0

आधुनिकरीत्या विज्ञानस्योपलब्धीनाम् उपयोगेन संस्कृतभाषायां जाह्नवी नाम्ना ई- त्रैमासिकी शोधपत्रिका प्रकाशतामेतीति ज्ञात्वा मोमुद्यते मे मनः।… अस्मिन् कर्मणि सर्वान् साधुवाक्यैः संभूष्य पत्रिकेयं निरन्तरं कौमुदीव सहृदयमनप्रह्लादनक्षमाभूय भगवन्तं सप्तगि

Comments: 0


संस्कृतकाव्यधारा अजस्रं प्रवहन्ती प्रकटयती स्वकीयां कामपि अपूर्वां विक्षिप्तिं साम्प्रतिके युगे। आधुनिक संस्कृतकाव्यलतिकेयं केषां रसज्ञानां मनो नापहरति।कविर्मनीषी परिभूः स्वयम्भूः इति सुप्रसिद्धकथनं संस्कृतकवितायां पदे-पदे प्रतिष्ठापितं भवति नवनवोन्म

Comments: 0

 वर्तमानप्रौद्योगिकयुगे संस्कृतवाङ्मयस्य प्रसारार्थं जाह्नवीति अन्तर्जालशोधपत्रिकायाः महत्प्रभावो वर्तते......।

 

संस्कृत वार्ताः, दूरदर्शन दिल्ली, 10 फरवरी, 2011, 06:55 प्रातः-

Comments: 0

संस्कृत ज्ञान-विज्ञान संवाहकम्। शुद्धबुद्धिसंवर्द्धकम्। अजरामरं संस्कृतम्। बहुप्राचीनमपि नित्यनूतनम्। एतादृशस्य संस्कृतस्य यद्यपि बहव्यः पत्रिका कार्यरतास्सन्ति तथापि अन्तर्जालीयसंस्कृतपत्रिकाभावेन विश्वस्य विविधेषु राष्ट्रेषु विद्यमानाः संस्कृत प्रि

Comments: 0

 यद्यपि संस्कृतमाहात्म्यवशीकृतचेतनाः पाश्चात्या विपश्चितः प्रागेव तां विश्वभाषां घोषितवन्तः परन्तु सा खलु घोषणा सार्थवती न जाता मिथस्सम्वादहीनतया। सम्प्रति जाह्नव्याः प्रकाशनेन स खलूक्तयो याथार्थ्यं सार्थकताञ्च भजत इत्यहं मन्ये...।

 

मिश्रोऽभिराजराजे

Comments: 0

इयं जाह्नवी नाम ज्ञानगङ्गा त्रिपथगा इव संस्कृताभिमानिनां कर्णेषु प्रवहतु । संस्कृतं गङ्गेति प्रत्यक्षमुपायनद्वयं देवलोकात् भूमेः कृते । उभयमपि भुक्तिमुक्तिदं पापनाशकम् । संस्कृतशब्दानां अर्थानाञ्च संबन्धः औत्सर्गिकः । गङ्गायां पापनाशकत्वशक्तिरपि औत्स

Comments: 0