आलेखाः

शुभाशयाः

शुभाशयाः

 यद्यपि संस्कृतमाहात्म्यवशीकृतचेतनाः पाश्चात्या विपश्चितः प्रागेव तां विश्वभाषां घोषितवन्तः परन्तु सा खलु घोषणा सार्थवती न जाता मिथस्सम्वादहीनतया। सम्प्रति जाह्नव्याः प्रकाशनेन स खलूक्तयो याथार्थ्यं सार्थकताञ्च भजत इत्यहं मन्ये...।

 

मिश्रोऽभिराजराजेन्द्रः। पूर्वकुलपतिः, सम्पूर्णानन्द संस्कृतविश्वविद्यालयः, , वाराणसी-

E-mail me when people leave their comments –

You need to be a member of संस्कृतम् (2007तः अद्यावधि। Network Creator-Dr. Bipin Kumar Jha) to add comments!

Join संस्कृतम् (2007तः अद्यावधि। Network Creator-Dr. Bipin Kumar Jha)