आलेखाः

मंगलम्

संस्कृत ज्ञान-विज्ञान संवाहकम्। शुद्धबुद्धिसंवर्द्धकम्। अजरामरं संस्कृतम्। बहुप्राचीनमपि नित्यनूतनम्। एतादृशस्य संस्कृतस्य यद्यपि बहव्यः पत्रिका कार्यरतास्सन्ति तथापि अन्तर्जालीयसंस्कृतपत्रिकाभावेन विश्वस्य विविधेषु राष्ट्रेषु विद्यमानाः संस्कृत प्रियाः हतोत्साहिनो भवन्तीति धिक्। एतादृशीं न्यूनतां दूरी कर्तुं….जाह्नवीपत्रिका अभूतपूर्वं योगदानं करोतीति.।

 

प्रो. चौडुरी उपेन्द्र रावः, सहाचार्यः, विशिष्टसंस्कृताध्य्नकेन्द्रम्, जवाहरलालनेहरुविश्वविद्यालयः, नव देहली-

E-mail me when people leave their comments –

You need to be a member of संस्कृतम् (2007तः अद्यावधि। Network Creator-Dr. Bipin Kumar Jha) to add comments!

Join संस्कृतम् (2007तः अद्यावधि। Network Creator-Dr. Bipin Kumar Jha)